A 416-8 Naṣṭajanmaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/8
Title: Naṣṭajanmaprakāśa
Dimensions: 21.3 x 9.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1902
Acc No.: NAK 3/107
Remarks:


Reel No. A 416-8 Inventory No. 46029

Title Naṣṭajanmaprakāśa

Remarks assigned to the Rudrayāmala

Subject Jyautiṣa

Language Sanskrit

Reference HGS, 1, P.115, no. 208 (3/107) ??

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.3 x 9.3 cm

Folios 4

Lines per Folio 6

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: na.ja. and word rāmaḥ

Scribe Durgādatta

Date of Copying [VS] 1902

Place of Deposit NAK

Accession No. 3/107

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

deva deva mahādeva sarva aṃgaviśārada (!) ||

saka(2)laṃ jyotiṣaṃ deva pūrvaṃ prokta (!) māmāgrataḥ || 1 ||

tan madhyaṃ naṣṭajanmākhyaṃ (3) karṇaṃ na śrutaṃ mayā || (!)

idānīṃ śrotum icchāmi kathayasva maheśva(4)ra || 2 ||

īśvara uvāca ||

śṛṇu devi mahāprājñe guptaṃ yat kathayāmi te ||

(5) na vācyaṃ parakasyāpi (!) putrasyāpi (!) kadācana || 3 || (fol. 1v1–5)

End

jñātvā tena bhajat (!) piṇḍaṃ śeṣāṃkeṣṭaghaṭī matā ||

caturthe piṃḍa(1)ke devi divārātrīṣṭasādhanam || 18 ||

evaṃ jñātvā tu medhāvi (!) janma(2)lagnādikaṃ vadet ||

naṣṭajanmaprakāro yaṃ tava prītyā prakāśitaḥ || 19 ||

(3) †niryāna†kathanaṃ vakṣye śṛṇu yatnena sāṃpratam || (fol. 3v5–4r3)

Colophon

iti rudrajāmale (!) jyotiṣakhaḍe (!) umāmaheśvarasaṃvāde naṣṭajanmaprakāśaḥ ❁ śrī 2 || samvat || 190 | 2 |  āśvine māsi śuklapakṣe | 10 | gurāviti śubham || likhim utprabhātījātīya durgādattena svārthaṃ || (fol. 4r3–6)

Microfilm Details

Reel No. A 416/8

Date of Filming 30-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 01-02-2006

Bibliography