A 416-8 Naṣṭajanmaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/8
Title: Naṣṭajanmaprakāśa
Dimensions: 21.3 x 9.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1902
Acc No.: NAK 3/107
Remarks:
Reel No. A 416-8 Inventory No. 46029
Title Naṣṭajanmaprakāśa
Remarks assigned to the Rudrayāmala
Subject Jyautiṣa
Language Sanskrit
Reference HGS, 1, P.115, no. 208 (3/107) ??
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 21.3 x 9.3 cm
Folios 4
Lines per Folio 6
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: na.ja. and word rāmaḥ
Scribe Durgādatta
Date of Copying [VS] 1902
Place of Deposit NAK
Accession No. 3/107
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ ||
deva deva mahādeva sarva aṃgaviśārada (!) ||
saka(2)laṃ jyotiṣaṃ deva pūrvaṃ prokta (!) māmāgrataḥ || 1 ||
tan madhyaṃ naṣṭajanmākhyaṃ (3) karṇaṃ na śrutaṃ mayā || (!)
idānīṃ śrotum icchāmi kathayasva maheśva(4)ra || 2 ||
īśvara uvāca ||
śṛṇu devi mahāprājñe guptaṃ yat kathayāmi te ||
(5) na vācyaṃ parakasyāpi (!) putrasyāpi (!) kadācana || 3 || (fol. 1v1–5)
End
jñātvā tena bhajat (!) piṇḍaṃ śeṣāṃkeṣṭaghaṭī matā ||
caturthe piṃḍa(1)ke devi divārātrīṣṭasādhanam || 18 ||
evaṃ jñātvā tu medhāvi (!) janma(2)lagnādikaṃ vadet ||
naṣṭajanmaprakāro yaṃ tava prītyā prakāśitaḥ || 19 ||
(3) †niryāna†kathanaṃ vakṣye śṛṇu yatnena sāṃpratam || (fol. 3v5–4r3)
Colophon
iti rudrajāmale (!) jyotiṣakhaḍe (!) umāmaheśvarasaṃvāde naṣṭajanmaprakāśaḥ ❁ śrī 2 || samvat || 190 | 2 | āśvine māsi śuklapakṣe | 10 | gurāviti śubham || likhim utprabhātījātīya durgādattena svārthaṃ || (fol. 4r3–6)
Microfilm Details
Reel No. A 416/8
Date of Filming 30-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 01-02-2006
Bibliography